Declension table of ?dhāmanidhi

Deva

MasculineSingularDualPlural
Nominativedhāmanidhiḥ dhāmanidhī dhāmanidhayaḥ
Vocativedhāmanidhe dhāmanidhī dhāmanidhayaḥ
Accusativedhāmanidhim dhāmanidhī dhāmanidhīn
Instrumentaldhāmanidhinā dhāmanidhibhyām dhāmanidhibhiḥ
Dativedhāmanidhaye dhāmanidhibhyām dhāmanidhibhyaḥ
Ablativedhāmanidheḥ dhāmanidhibhyām dhāmanidhibhyaḥ
Genitivedhāmanidheḥ dhāmanidhyoḥ dhāmanidhīnām
Locativedhāmanidhau dhāmanidhyoḥ dhāmanidhiṣu

Compound dhāmanidhi -

Adverb -dhāmanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria