Declension table of ?dhāmamāninī

Deva

FeminineSingularDualPlural
Nominativedhāmamāninī dhāmamāninyau dhāmamāninyaḥ
Vocativedhāmamānini dhāmamāninyau dhāmamāninyaḥ
Accusativedhāmamāninīm dhāmamāninyau dhāmamāninīḥ
Instrumentaldhāmamāninyā dhāmamāninībhyām dhāmamāninībhiḥ
Dativedhāmamāninyai dhāmamāninībhyām dhāmamāninībhyaḥ
Ablativedhāmamāninyāḥ dhāmamāninībhyām dhāmamāninībhyaḥ
Genitivedhāmamāninyāḥ dhāmamāninyoḥ dhāmamāninīnām
Locativedhāmamāninyām dhāmamāninyoḥ dhāmamāninīṣu

Compound dhāmamānini - dhāmamāninī -

Adverb -dhāmamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria