Declension table of ?dhāmakeśinī

Deva

FeminineSingularDualPlural
Nominativedhāmakeśinī dhāmakeśinyau dhāmakeśinyaḥ
Vocativedhāmakeśini dhāmakeśinyau dhāmakeśinyaḥ
Accusativedhāmakeśinīm dhāmakeśinyau dhāmakeśinīḥ
Instrumentaldhāmakeśinyā dhāmakeśinībhyām dhāmakeśinībhiḥ
Dativedhāmakeśinyai dhāmakeśinībhyām dhāmakeśinībhyaḥ
Ablativedhāmakeśinyāḥ dhāmakeśinībhyām dhāmakeśinībhyaḥ
Genitivedhāmakeśinyāḥ dhāmakeśinyoḥ dhāmakeśinīnām
Locativedhāmakeśinyām dhāmakeśinyoḥ dhāmakeśinīṣu

Compound dhāmakeśini - dhāmakeśinī -

Adverb -dhāmakeśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria