Declension table of ?dhāmacchadā

Deva

FeminineSingularDualPlural
Nominativedhāmacchadā dhāmacchade dhāmacchadāḥ
Vocativedhāmacchade dhāmacchade dhāmacchadāḥ
Accusativedhāmacchadām dhāmacchade dhāmacchadāḥ
Instrumentaldhāmacchadayā dhāmacchadābhyām dhāmacchadābhiḥ
Dativedhāmacchadāyai dhāmacchadābhyām dhāmacchadābhyaḥ
Ablativedhāmacchadāyāḥ dhāmacchadābhyām dhāmacchadābhyaḥ
Genitivedhāmacchadāyāḥ dhāmacchadayoḥ dhāmacchadānām
Locativedhāmacchadāyām dhāmacchadayoḥ dhāmacchadāsu

Adverb -dhāmacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria