Declension table of ?dhāṭīrahasya

Deva

NeuterSingularDualPlural
Nominativedhāṭīrahasyam dhāṭīrahasye dhāṭīrahasyāni
Vocativedhāṭīrahasya dhāṭīrahasye dhāṭīrahasyāni
Accusativedhāṭīrahasyam dhāṭīrahasye dhāṭīrahasyāni
Instrumentaldhāṭīrahasyena dhāṭīrahasyābhyām dhāṭīrahasyaiḥ
Dativedhāṭīrahasyāya dhāṭīrahasyābhyām dhāṭīrahasyebhyaḥ
Ablativedhāṭīrahasyāt dhāṭīrahasyābhyām dhāṭīrahasyebhyaḥ
Genitivedhāṭīrahasyasya dhāṭīrahasyayoḥ dhāṭīrahasyānām
Locativedhāṭīrahasye dhāṭīrahasyayoḥ dhāṭīrahasyeṣu

Compound dhāṭīrahasya -

Adverb -dhāṭīrahasyam -dhāṭīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria