Declension table of ?dhāṭīpañcaka

Deva

NeuterSingularDualPlural
Nominativedhāṭīpañcakam dhāṭīpañcake dhāṭīpañcakāni
Vocativedhāṭīpañcaka dhāṭīpañcake dhāṭīpañcakāni
Accusativedhāṭīpañcakam dhāṭīpañcake dhāṭīpañcakāni
Instrumentaldhāṭīpañcakena dhāṭīpañcakābhyām dhāṭīpañcakaiḥ
Dativedhāṭīpañcakāya dhāṭīpañcakābhyām dhāṭīpañcakebhyaḥ
Ablativedhāṭīpañcakāt dhāṭīpañcakābhyām dhāṭīpañcakebhyaḥ
Genitivedhāṭīpañcakasya dhāṭīpañcakayoḥ dhāṭīpañcakānām
Locativedhāṭīpañcake dhāṭīpañcakayoḥ dhāṭīpañcakeṣu

Compound dhāṭīpañcaka -

Adverb -dhāṭīpañcakam -dhāṭīpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria