Declension table of ?dhāṇaka

Deva

MasculineSingularDualPlural
Nominativedhāṇakaḥ dhāṇakau dhāṇakāḥ
Vocativedhāṇaka dhāṇakau dhāṇakāḥ
Accusativedhāṇakam dhāṇakau dhāṇakān
Instrumentaldhāṇakena dhāṇakābhyām dhāṇakaiḥ dhāṇakebhiḥ
Dativedhāṇakāya dhāṇakābhyām dhāṇakebhyaḥ
Ablativedhāṇakāt dhāṇakābhyām dhāṇakebhyaḥ
Genitivedhāṇakasya dhāṇakayoḥ dhāṇakānām
Locativedhāṇake dhāṇakayoḥ dhāṇakeṣu

Compound dhāṇaka -

Adverb -dhāṇakam -dhāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria