Declension table of ?dhāḍunṛtya

Deva

NeuterSingularDualPlural
Nominativedhāḍunṛtyam dhāḍunṛtye dhāḍunṛtyāni
Vocativedhāḍunṛtya dhāḍunṛtye dhāḍunṛtyāni
Accusativedhāḍunṛtyam dhāḍunṛtye dhāḍunṛtyāni
Instrumentaldhāḍunṛtyena dhāḍunṛtyābhyām dhāḍunṛtyaiḥ
Dativedhāḍunṛtyāya dhāḍunṛtyābhyām dhāḍunṛtyebhyaḥ
Ablativedhāḍunṛtyāt dhāḍunṛtyābhyām dhāḍunṛtyebhyaḥ
Genitivedhāḍunṛtyasya dhāḍunṛtyayoḥ dhāḍunṛtyānām
Locativedhāḍunṛtye dhāḍunṛtyayoḥ dhāḍunṛtyeṣu

Compound dhāḍunṛtya -

Adverb -dhāḍunṛtyam -dhāḍunṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria