Declension table of ?dhaṭaka

Deva

MasculineSingularDualPlural
Nominativedhaṭakaḥ dhaṭakau dhaṭakāḥ
Vocativedhaṭaka dhaṭakau dhaṭakāḥ
Accusativedhaṭakam dhaṭakau dhaṭakān
Instrumentaldhaṭakena dhaṭakābhyām dhaṭakaiḥ dhaṭakebhiḥ
Dativedhaṭakāya dhaṭakābhyām dhaṭakebhyaḥ
Ablativedhaṭakāt dhaṭakābhyām dhaṭakebhyaḥ
Genitivedhaṭakasya dhaṭakayoḥ dhaṭakānām
Locativedhaṭake dhaṭakayoḥ dhaṭakeṣu

Compound dhaṭaka -

Adverb -dhaṭakam -dhaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria