Declension table of ?dhaṭa

Deva

MasculineSingularDualPlural
Nominativedhaṭaḥ dhaṭau dhaṭāḥ
Vocativedhaṭa dhaṭau dhaṭāḥ
Accusativedhaṭam dhaṭau dhaṭān
Instrumentaldhaṭena dhaṭābhyām dhaṭaiḥ dhaṭebhiḥ
Dativedhaṭāya dhaṭābhyām dhaṭebhyaḥ
Ablativedhaṭāt dhaṭābhyām dhaṭebhyaḥ
Genitivedhaṭasya dhaṭayoḥ dhaṭānām
Locativedhaṭe dhaṭayoḥ dhaṭeṣu

Compound dhaṭa -

Adverb -dhaṭam -dhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria