Declension table of ?dhṛtotseka

Deva

NeuterSingularDualPlural
Nominativedhṛtotsekam dhṛtotseke dhṛtotsekāni
Vocativedhṛtotseka dhṛtotseke dhṛtotsekāni
Accusativedhṛtotsekam dhṛtotseke dhṛtotsekāni
Instrumentaldhṛtotsekena dhṛtotsekābhyām dhṛtotsekaiḥ
Dativedhṛtotsekāya dhṛtotsekābhyām dhṛtotsekebhyaḥ
Ablativedhṛtotsekāt dhṛtotsekābhyām dhṛtotsekebhyaḥ
Genitivedhṛtotsekasya dhṛtotsekayoḥ dhṛtotsekānām
Locativedhṛtotseke dhṛtotsekayoḥ dhṛtotsekeṣu

Compound dhṛtotseka -

Adverb -dhṛtotsekam -dhṛtotsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria