Declension table of ?dhṛtimattā

Deva

FeminineSingularDualPlural
Nominativedhṛtimattā dhṛtimatte dhṛtimattāḥ
Vocativedhṛtimatte dhṛtimatte dhṛtimattāḥ
Accusativedhṛtimattām dhṛtimatte dhṛtimattāḥ
Instrumentaldhṛtimattayā dhṛtimattābhyām dhṛtimattābhiḥ
Dativedhṛtimattāyai dhṛtimattābhyām dhṛtimattābhyaḥ
Ablativedhṛtimattāyāḥ dhṛtimattābhyām dhṛtimattābhyaḥ
Genitivedhṛtimattāyāḥ dhṛtimattayoḥ dhṛtimattānām
Locativedhṛtimattāyām dhṛtimattayoḥ dhṛtimattāsu

Adverb -dhṛtimattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria