Declension table of ?dhṛtimatī

Deva

FeminineSingularDualPlural
Nominativedhṛtimatī dhṛtimatyau dhṛtimatyaḥ
Vocativedhṛtimati dhṛtimatyau dhṛtimatyaḥ
Accusativedhṛtimatīm dhṛtimatyau dhṛtimatīḥ
Instrumentaldhṛtimatyā dhṛtimatībhyām dhṛtimatībhiḥ
Dativedhṛtimatyai dhṛtimatībhyām dhṛtimatībhyaḥ
Ablativedhṛtimatyāḥ dhṛtimatībhyām dhṛtimatībhyaḥ
Genitivedhṛtimatyāḥ dhṛtimatyoḥ dhṛtimatīnām
Locativedhṛtimatyām dhṛtimatyoḥ dhṛtimatīṣu

Compound dhṛtimati - dhṛtimatī -

Adverb -dhṛtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria