Declension table of dhṛtigṛhīta

Deva

MasculineSingularDualPlural
Nominativedhṛtigṛhītaḥ dhṛtigṛhītau dhṛtigṛhītāḥ
Vocativedhṛtigṛhīta dhṛtigṛhītau dhṛtigṛhītāḥ
Accusativedhṛtigṛhītam dhṛtigṛhītau dhṛtigṛhītān
Instrumentaldhṛtigṛhītena dhṛtigṛhītābhyām dhṛtigṛhītaiḥ dhṛtigṛhītebhiḥ
Dativedhṛtigṛhītāya dhṛtigṛhītābhyām dhṛtigṛhītebhyaḥ
Ablativedhṛtigṛhītāt dhṛtigṛhītābhyām dhṛtigṛhītebhyaḥ
Genitivedhṛtigṛhītasya dhṛtigṛhītayoḥ dhṛtigṛhītānām
Locativedhṛtigṛhīte dhṛtigṛhītayoḥ dhṛtigṛhīteṣu

Compound dhṛtigṛhīta -

Adverb -dhṛtigṛhītam -dhṛtigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria