Declension table of ?dhṛtiṣeṇa

Deva

MasculineSingularDualPlural
Nominativedhṛtiṣeṇaḥ dhṛtiṣeṇau dhṛtiṣeṇāḥ
Vocativedhṛtiṣeṇa dhṛtiṣeṇau dhṛtiṣeṇāḥ
Accusativedhṛtiṣeṇam dhṛtiṣeṇau dhṛtiṣeṇān
Instrumentaldhṛtiṣeṇena dhṛtiṣeṇābhyām dhṛtiṣeṇaiḥ dhṛtiṣeṇebhiḥ
Dativedhṛtiṣeṇāya dhṛtiṣeṇābhyām dhṛtiṣeṇebhyaḥ
Ablativedhṛtiṣeṇāt dhṛtiṣeṇābhyām dhṛtiṣeṇebhyaḥ
Genitivedhṛtiṣeṇasya dhṛtiṣeṇayoḥ dhṛtiṣeṇānām
Locativedhṛtiṣeṇe dhṛtiṣeṇayoḥ dhṛtiṣeṇeṣu

Compound dhṛtiṣeṇa -

Adverb -dhṛtiṣeṇam -dhṛtiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria