Declension table of ?dhṛteṣudhi

Deva

NeuterSingularDualPlural
Nominativedhṛteṣudhi dhṛteṣudhinī dhṛteṣudhīni
Vocativedhṛteṣudhi dhṛteṣudhinī dhṛteṣudhīni
Accusativedhṛteṣudhi dhṛteṣudhinī dhṛteṣudhīni
Instrumentaldhṛteṣudhinā dhṛteṣudhibhyām dhṛteṣudhibhiḥ
Dativedhṛteṣudhine dhṛteṣudhibhyām dhṛteṣudhibhyaḥ
Ablativedhṛteṣudhinaḥ dhṛteṣudhibhyām dhṛteṣudhibhyaḥ
Genitivedhṛteṣudhinaḥ dhṛteṣudhinoḥ dhṛteṣudhīnām
Locativedhṛteṣudhini dhṛteṣudhinoḥ dhṛteṣudhiṣu

Compound dhṛteṣudhi -

Adverb -dhṛteṣudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria