Declension table of ?dhṛteṣudhi

Deva

MasculineSingularDualPlural
Nominativedhṛteṣudhiḥ dhṛteṣudhī dhṛteṣudhayaḥ
Vocativedhṛteṣudhe dhṛteṣudhī dhṛteṣudhayaḥ
Accusativedhṛteṣudhim dhṛteṣudhī dhṛteṣudhīn
Instrumentaldhṛteṣudhinā dhṛteṣudhibhyām dhṛteṣudhibhiḥ
Dativedhṛteṣudhaye dhṛteṣudhibhyām dhṛteṣudhibhyaḥ
Ablativedhṛteṣudheḥ dhṛteṣudhibhyām dhṛteṣudhibhyaḥ
Genitivedhṛteṣudheḥ dhṛteṣudhyoḥ dhṛteṣudhīnām
Locativedhṛteṣudhau dhṛteṣudhyoḥ dhṛteṣudhiṣu

Compound dhṛteṣudhi -

Adverb -dhṛteṣudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria