Declension table of ?dhṛtaśarīra

Deva

NeuterSingularDualPlural
Nominativedhṛtaśarīram dhṛtaśarīre dhṛtaśarīrāṇi
Vocativedhṛtaśarīra dhṛtaśarīre dhṛtaśarīrāṇi
Accusativedhṛtaśarīram dhṛtaśarīre dhṛtaśarīrāṇi
Instrumentaldhṛtaśarīreṇa dhṛtaśarīrābhyām dhṛtaśarīraiḥ
Dativedhṛtaśarīrāya dhṛtaśarīrābhyām dhṛtaśarīrebhyaḥ
Ablativedhṛtaśarīrāt dhṛtaśarīrābhyām dhṛtaśarīrebhyaḥ
Genitivedhṛtaśarīrasya dhṛtaśarīrayoḥ dhṛtaśarīrāṇām
Locativedhṛtaśarīre dhṛtaśarīrayoḥ dhṛtaśarīreṣu

Compound dhṛtaśarīra -

Adverb -dhṛtaśarīram -dhṛtaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria