Declension table of ?dhṛtavrata

Deva

MasculineSingularDualPlural
Nominativedhṛtavrataḥ dhṛtavratau dhṛtavratāḥ
Vocativedhṛtavrata dhṛtavratau dhṛtavratāḥ
Accusativedhṛtavratam dhṛtavratau dhṛtavratān
Instrumentaldhṛtavratena dhṛtavratābhyām dhṛtavrataiḥ dhṛtavratebhiḥ
Dativedhṛtavratāya dhṛtavratābhyām dhṛtavratebhyaḥ
Ablativedhṛtavratāt dhṛtavratābhyām dhṛtavratebhyaḥ
Genitivedhṛtavratasya dhṛtavratayoḥ dhṛtavratānām
Locativedhṛtavrate dhṛtavratayoḥ dhṛtavrateṣu

Compound dhṛtavrata -

Adverb -dhṛtavratam -dhṛtavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria