Declension table of ?dhṛtavatā

Deva

FeminineSingularDualPlural
Nominativedhṛtavatā dhṛtavate dhṛtavatāḥ
Vocativedhṛtavate dhṛtavate dhṛtavatāḥ
Accusativedhṛtavatām dhṛtavate dhṛtavatāḥ
Instrumentaldhṛtavatayā dhṛtavatābhyām dhṛtavatābhiḥ
Dativedhṛtavatāyai dhṛtavatābhyām dhṛtavatābhyaḥ
Ablativedhṛtavatāyāḥ dhṛtavatābhyām dhṛtavatābhyaḥ
Genitivedhṛtavatāyāḥ dhṛtavatayoḥ dhṛtavatānām
Locativedhṛtavatāyām dhṛtavatayoḥ dhṛtavatāsu

Adverb -dhṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria