Declension table of ?dhṛtavat

Deva

NeuterSingularDualPlural
Nominativedhṛtavat dhṛtavantī dhṛtavatī dhṛtavanti
Vocativedhṛtavat dhṛtavantī dhṛtavatī dhṛtavanti
Accusativedhṛtavat dhṛtavantī dhṛtavatī dhṛtavanti
Instrumentaldhṛtavatā dhṛtavadbhyām dhṛtavadbhiḥ
Dativedhṛtavate dhṛtavadbhyām dhṛtavadbhyaḥ
Ablativedhṛtavataḥ dhṛtavadbhyām dhṛtavadbhyaḥ
Genitivedhṛtavataḥ dhṛtavatoḥ dhṛtavatām
Locativedhṛtavati dhṛtavatoḥ dhṛtavatsu

Adverb -dhṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria