Declension table of ?dhṛtavarman

Deva

MasculineSingularDualPlural
Nominativedhṛtavarmā dhṛtavarmāṇau dhṛtavarmāṇaḥ
Vocativedhṛtavarman dhṛtavarmāṇau dhṛtavarmāṇaḥ
Accusativedhṛtavarmāṇam dhṛtavarmāṇau dhṛtavarmaṇaḥ
Instrumentaldhṛtavarmaṇā dhṛtavarmabhyām dhṛtavarmabhiḥ
Dativedhṛtavarmaṇe dhṛtavarmabhyām dhṛtavarmabhyaḥ
Ablativedhṛtavarmaṇaḥ dhṛtavarmabhyām dhṛtavarmabhyaḥ
Genitivedhṛtavarmaṇaḥ dhṛtavarmaṇoḥ dhṛtavarmaṇām
Locativedhṛtavarmaṇi dhṛtavarmaṇoḥ dhṛtavarmasu

Compound dhṛtavarma -

Adverb -dhṛtavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria