Declension table of ?dhṛtatāla

Deva

MasculineSingularDualPlural
Nominativedhṛtatālaḥ dhṛtatālau dhṛtatālāḥ
Vocativedhṛtatāla dhṛtatālau dhṛtatālāḥ
Accusativedhṛtatālam dhṛtatālau dhṛtatālān
Instrumentaldhṛtatālena dhṛtatālābhyām dhṛtatālaiḥ dhṛtatālebhiḥ
Dativedhṛtatālāya dhṛtatālābhyām dhṛtatālebhyaḥ
Ablativedhṛtatālāt dhṛtatālābhyām dhṛtatālebhyaḥ
Genitivedhṛtatālasya dhṛtatālayoḥ dhṛtatālānām
Locativedhṛtatāle dhṛtatālayoḥ dhṛtatāleṣu

Compound dhṛtatāla -

Adverb -dhṛtatālam -dhṛtatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria