Declension table of ?dhṛtasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativedhṛtasaṅkalpam dhṛtasaṅkalpe dhṛtasaṅkalpāni
Vocativedhṛtasaṅkalpa dhṛtasaṅkalpe dhṛtasaṅkalpāni
Accusativedhṛtasaṅkalpam dhṛtasaṅkalpe dhṛtasaṅkalpāni
Instrumentaldhṛtasaṅkalpena dhṛtasaṅkalpābhyām dhṛtasaṅkalpaiḥ
Dativedhṛtasaṅkalpāya dhṛtasaṅkalpābhyām dhṛtasaṅkalpebhyaḥ
Ablativedhṛtasaṅkalpāt dhṛtasaṅkalpābhyām dhṛtasaṅkalpebhyaḥ
Genitivedhṛtasaṅkalpasya dhṛtasaṅkalpayoḥ dhṛtasaṅkalpānām
Locativedhṛtasaṅkalpe dhṛtasaṅkalpayoḥ dhṛtasaṅkalpeṣu

Compound dhṛtasaṅkalpa -

Adverb -dhṛtasaṅkalpam -dhṛtasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria