Declension table of ?dhṛtasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativedhṛtasaṅkalpaḥ dhṛtasaṅkalpau dhṛtasaṅkalpāḥ
Vocativedhṛtasaṅkalpa dhṛtasaṅkalpau dhṛtasaṅkalpāḥ
Accusativedhṛtasaṅkalpam dhṛtasaṅkalpau dhṛtasaṅkalpān
Instrumentaldhṛtasaṅkalpena dhṛtasaṅkalpābhyām dhṛtasaṅkalpaiḥ dhṛtasaṅkalpebhiḥ
Dativedhṛtasaṅkalpāya dhṛtasaṅkalpābhyām dhṛtasaṅkalpebhyaḥ
Ablativedhṛtasaṅkalpāt dhṛtasaṅkalpābhyām dhṛtasaṅkalpebhyaḥ
Genitivedhṛtasaṅkalpasya dhṛtasaṅkalpayoḥ dhṛtasaṅkalpānām
Locativedhṛtasaṅkalpe dhṛtasaṅkalpayoḥ dhṛtasaṅkalpeṣu

Compound dhṛtasaṅkalpa -

Adverb -dhṛtasaṅkalpam -dhṛtasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria