Declension table of ?dhṛtarājan

Deva

MasculineSingularDualPlural
Nominativedhṛtarājā dhṛtarājānau dhṛtarājānaḥ
Vocativedhṛtarājan dhṛtarājānau dhṛtarājānaḥ
Accusativedhṛtarājānam dhṛtarājānau dhṛtarājñaḥ
Instrumentaldhṛtarājñā dhṛtarājabhyām dhṛtarājabhiḥ
Dativedhṛtarājñe dhṛtarājabhyām dhṛtarājabhyaḥ
Ablativedhṛtarājñaḥ dhṛtarājabhyām dhṛtarājabhyaḥ
Genitivedhṛtarājñaḥ dhṛtarājñoḥ dhṛtarājñām
Locativedhṛtarājñi dhṛtarājani dhṛtarājñoḥ dhṛtarājasu

Compound dhṛtarāja -

Adverb -dhṛtarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria