Declension table of ?dhṛtapūrva

Deva

MasculineSingularDualPlural
Nominativedhṛtapūrvaḥ dhṛtapūrvau dhṛtapūrvāḥ
Vocativedhṛtapūrva dhṛtapūrvau dhṛtapūrvāḥ
Accusativedhṛtapūrvam dhṛtapūrvau dhṛtapūrvān
Instrumentaldhṛtapūrveṇa dhṛtapūrvābhyām dhṛtapūrvaiḥ dhṛtapūrvebhiḥ
Dativedhṛtapūrvāya dhṛtapūrvābhyām dhṛtapūrvebhyaḥ
Ablativedhṛtapūrvāt dhṛtapūrvābhyām dhṛtapūrvebhyaḥ
Genitivedhṛtapūrvasya dhṛtapūrvayoḥ dhṛtapūrvāṇām
Locativedhṛtapūrve dhṛtapūrvayoḥ dhṛtapūrveṣu

Compound dhṛtapūrva -

Adverb -dhṛtapūrvam -dhṛtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria