Declension table of ?dhṛtapraja

Deva

NeuterSingularDualPlural
Nominativedhṛtaprajam dhṛtapraje dhṛtaprajāni
Vocativedhṛtapraja dhṛtapraje dhṛtaprajāni
Accusativedhṛtaprajam dhṛtapraje dhṛtaprajāni
Instrumentaldhṛtaprajena dhṛtaprajābhyām dhṛtaprajaiḥ
Dativedhṛtaprajāya dhṛtaprajābhyām dhṛtaprajebhyaḥ
Ablativedhṛtaprajāt dhṛtaprajābhyām dhṛtaprajebhyaḥ
Genitivedhṛtaprajasya dhṛtaprajayoḥ dhṛtaprajānām
Locativedhṛtapraje dhṛtaprajayoḥ dhṛtaprajeṣu

Compound dhṛtapraja -

Adverb -dhṛtaprajam -dhṛtaprajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria