Declension table of ?dhṛtapraja

Deva

MasculineSingularDualPlural
Nominativedhṛtaprajaḥ dhṛtaprajau dhṛtaprajāḥ
Vocativedhṛtapraja dhṛtaprajau dhṛtaprajāḥ
Accusativedhṛtaprajam dhṛtaprajau dhṛtaprajān
Instrumentaldhṛtaprajena dhṛtaprajābhyām dhṛtaprajaiḥ dhṛtaprajebhiḥ
Dativedhṛtaprajāya dhṛtaprajābhyām dhṛtaprajebhyaḥ
Ablativedhṛtaprajāt dhṛtaprajābhyām dhṛtaprajebhyaḥ
Genitivedhṛtaprajasya dhṛtaprajayoḥ dhṛtaprajānām
Locativedhṛtapraje dhṛtaprajayoḥ dhṛtaprajeṣu

Compound dhṛtapraja -

Adverb -dhṛtaprajam -dhṛtaprajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria