Declension table of ?dhṛtapaṭa

Deva

NeuterSingularDualPlural
Nominativedhṛtapaṭam dhṛtapaṭe dhṛtapaṭāni
Vocativedhṛtapaṭa dhṛtapaṭe dhṛtapaṭāni
Accusativedhṛtapaṭam dhṛtapaṭe dhṛtapaṭāni
Instrumentaldhṛtapaṭena dhṛtapaṭābhyām dhṛtapaṭaiḥ
Dativedhṛtapaṭāya dhṛtapaṭābhyām dhṛtapaṭebhyaḥ
Ablativedhṛtapaṭāt dhṛtapaṭābhyām dhṛtapaṭebhyaḥ
Genitivedhṛtapaṭasya dhṛtapaṭayoḥ dhṛtapaṭānām
Locativedhṛtapaṭe dhṛtapaṭayoḥ dhṛtapaṭeṣu

Compound dhṛtapaṭa -

Adverb -dhṛtapaṭam -dhṛtapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria