Declension table of ?dhṛtapaṭa

Deva

MasculineSingularDualPlural
Nominativedhṛtapaṭaḥ dhṛtapaṭau dhṛtapaṭāḥ
Vocativedhṛtapaṭa dhṛtapaṭau dhṛtapaṭāḥ
Accusativedhṛtapaṭam dhṛtapaṭau dhṛtapaṭān
Instrumentaldhṛtapaṭena dhṛtapaṭābhyām dhṛtapaṭaiḥ dhṛtapaṭebhiḥ
Dativedhṛtapaṭāya dhṛtapaṭābhyām dhṛtapaṭebhyaḥ
Ablativedhṛtapaṭāt dhṛtapaṭābhyām dhṛtapaṭebhyaḥ
Genitivedhṛtapaṭasya dhṛtapaṭayoḥ dhṛtapaṭānām
Locativedhṛtapaṭe dhṛtapaṭayoḥ dhṛtapaṭeṣu

Compound dhṛtapaṭa -

Adverb -dhṛtapaṭam -dhṛtapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria