Declension table of ?dhṛtakanakamāla

Deva

MasculineSingularDualPlural
Nominativedhṛtakanakamālaḥ dhṛtakanakamālau dhṛtakanakamālāḥ
Vocativedhṛtakanakamāla dhṛtakanakamālau dhṛtakanakamālāḥ
Accusativedhṛtakanakamālam dhṛtakanakamālau dhṛtakanakamālān
Instrumentaldhṛtakanakamālena dhṛtakanakamālābhyām dhṛtakanakamālaiḥ dhṛtakanakamālebhiḥ
Dativedhṛtakanakamālāya dhṛtakanakamālābhyām dhṛtakanakamālebhyaḥ
Ablativedhṛtakanakamālāt dhṛtakanakamālābhyām dhṛtakanakamālebhyaḥ
Genitivedhṛtakanakamālasya dhṛtakanakamālayoḥ dhṛtakanakamālānām
Locativedhṛtakanakamāle dhṛtakanakamālayoḥ dhṛtakanakamāleṣu

Compound dhṛtakanakamāla -

Adverb -dhṛtakanakamālam -dhṛtakanakamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria