Declension table of ?dhṛtaka

Deva

MasculineSingularDualPlural
Nominativedhṛtakaḥ dhṛtakau dhṛtakāḥ
Vocativedhṛtaka dhṛtakau dhṛtakāḥ
Accusativedhṛtakam dhṛtakau dhṛtakān
Instrumentaldhṛtakena dhṛtakābhyām dhṛtakaiḥ dhṛtakebhiḥ
Dativedhṛtakāya dhṛtakābhyām dhṛtakebhyaḥ
Ablativedhṛtakāt dhṛtakābhyām dhṛtakebhyaḥ
Genitivedhṛtakasya dhṛtakayoḥ dhṛtakānām
Locativedhṛtake dhṛtakayoḥ dhṛtakeṣu

Compound dhṛtaka -

Adverb -dhṛtakam -dhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria