Declension table of ?dhṛtaikaveṇi_ā

Deva

FeminineSingularDualPlural
Nominativedhṛtaikaveṇi_ā dhṛtaikaveṇi_e dhṛtaikaveṇi_āḥ
Vocativedhṛtaikaveṇi_e dhṛtaikaveṇi_e dhṛtaikaveṇi_āḥ
Accusativedhṛtaikaveṇi_ām dhṛtaikaveṇi_e dhṛtaikaveṇi_āḥ
Instrumentaldhṛtaikaveṇi_ayā dhṛtaikaveṇi_ābhyām dhṛtaikaveṇi_ābhiḥ
Dativedhṛtaikaveṇi_āyai dhṛtaikaveṇi_ābhyām dhṛtaikaveṇi_ābhyaḥ
Ablativedhṛtaikaveṇi_āyāḥ dhṛtaikaveṇi_ābhyām dhṛtaikaveṇi_ābhyaḥ
Genitivedhṛtaikaveṇi_āyāḥ dhṛtaikaveṇi_ayoḥ dhṛtaikaveṇi_ānām
Locativedhṛtaikaveṇi_āyām dhṛtaikaveṇi_ayoḥ dhṛtaikaveṇi_āsu

Adverb -dhṛtaikaveṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria