Declension table of ?dhṛtaikaveṇi

Deva

NeuterSingularDualPlural
Nominativedhṛtaikaveṇi dhṛtaikaveṇinī dhṛtaikaveṇīni
Vocativedhṛtaikaveṇi dhṛtaikaveṇinī dhṛtaikaveṇīni
Accusativedhṛtaikaveṇi dhṛtaikaveṇinī dhṛtaikaveṇīni
Instrumentaldhṛtaikaveṇinā dhṛtaikaveṇibhyām dhṛtaikaveṇibhiḥ
Dativedhṛtaikaveṇine dhṛtaikaveṇibhyām dhṛtaikaveṇibhyaḥ
Ablativedhṛtaikaveṇinaḥ dhṛtaikaveṇibhyām dhṛtaikaveṇibhyaḥ
Genitivedhṛtaikaveṇinaḥ dhṛtaikaveṇinoḥ dhṛtaikaveṇīnām
Locativedhṛtaikaveṇini dhṛtaikaveṇinoḥ dhṛtaikaveṇiṣu

Compound dhṛtaikaveṇi -

Adverb -dhṛtaikaveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria