Declension table of ?dhṛtaheti

Deva

MasculineSingularDualPlural
Nominativedhṛtahetiḥ dhṛtahetī dhṛtahetayaḥ
Vocativedhṛtahete dhṛtahetī dhṛtahetayaḥ
Accusativedhṛtahetim dhṛtahetī dhṛtahetīn
Instrumentaldhṛtahetinā dhṛtahetibhyām dhṛtahetibhiḥ
Dativedhṛtahetaye dhṛtahetibhyām dhṛtahetibhyaḥ
Ablativedhṛtaheteḥ dhṛtahetibhyām dhṛtahetibhyaḥ
Genitivedhṛtaheteḥ dhṛtahetyoḥ dhṛtahetīnām
Locativedhṛtahetau dhṛtahetyoḥ dhṛtahetiṣu

Compound dhṛtaheti -

Adverb -dhṛtaheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria