Declension table of ?dhṛtadvaidhībhāva

Deva

MasculineSingularDualPlural
Nominativedhṛtadvaidhībhāvaḥ dhṛtadvaidhībhāvau dhṛtadvaidhībhāvāḥ
Vocativedhṛtadvaidhībhāva dhṛtadvaidhībhāvau dhṛtadvaidhībhāvāḥ
Accusativedhṛtadvaidhībhāvam dhṛtadvaidhībhāvau dhṛtadvaidhībhāvān
Instrumentaldhṛtadvaidhībhāvena dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvaiḥ dhṛtadvaidhībhāvebhiḥ
Dativedhṛtadvaidhībhāvāya dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvebhyaḥ
Ablativedhṛtadvaidhībhāvāt dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvebhyaḥ
Genitivedhṛtadvaidhībhāvasya dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāvānām
Locativedhṛtadvaidhībhāve dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāveṣu

Compound dhṛtadvaidhībhāva -

Adverb -dhṛtadvaidhībhāvam -dhṛtadvaidhībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria