Declension table of ?dhṛtadevī

Deva

FeminineSingularDualPlural
Nominativedhṛtadevī dhṛtadevyau dhṛtadevyaḥ
Vocativedhṛtadevi dhṛtadevyau dhṛtadevyaḥ
Accusativedhṛtadevīm dhṛtadevyau dhṛtadevīḥ
Instrumentaldhṛtadevyā dhṛtadevībhyām dhṛtadevībhiḥ
Dativedhṛtadevyai dhṛtadevībhyām dhṛtadevībhyaḥ
Ablativedhṛtadevyāḥ dhṛtadevībhyām dhṛtadevībhyaḥ
Genitivedhṛtadevyāḥ dhṛtadevyoḥ dhṛtadevīnām
Locativedhṛtadevyām dhṛtadevyoḥ dhṛtadevīṣu

Compound dhṛtadevi - dhṛtadevī -

Adverb -dhṛtadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria