Declension table of ?dhṛtadakṣa

Deva

NeuterSingularDualPlural
Nominativedhṛtadakṣam dhṛtadakṣe dhṛtadakṣāṇi
Vocativedhṛtadakṣa dhṛtadakṣe dhṛtadakṣāṇi
Accusativedhṛtadakṣam dhṛtadakṣe dhṛtadakṣāṇi
Instrumentaldhṛtadakṣeṇa dhṛtadakṣābhyām dhṛtadakṣaiḥ
Dativedhṛtadakṣāya dhṛtadakṣābhyām dhṛtadakṣebhyaḥ
Ablativedhṛtadakṣāt dhṛtadakṣābhyām dhṛtadakṣebhyaḥ
Genitivedhṛtadakṣasya dhṛtadakṣayoḥ dhṛtadakṣāṇām
Locativedhṛtadakṣe dhṛtadakṣayoḥ dhṛtadakṣeṣu

Compound dhṛtadakṣa -

Adverb -dhṛtadakṣam -dhṛtadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria