Declension table of ?dhṛtadakṣa

Deva

MasculineSingularDualPlural
Nominativedhṛtadakṣaḥ dhṛtadakṣau dhṛtadakṣāḥ
Vocativedhṛtadakṣa dhṛtadakṣau dhṛtadakṣāḥ
Accusativedhṛtadakṣam dhṛtadakṣau dhṛtadakṣān
Instrumentaldhṛtadakṣeṇa dhṛtadakṣābhyām dhṛtadakṣaiḥ dhṛtadakṣebhiḥ
Dativedhṛtadakṣāya dhṛtadakṣābhyām dhṛtadakṣebhyaḥ
Ablativedhṛtadakṣāt dhṛtadakṣābhyām dhṛtadakṣebhyaḥ
Genitivedhṛtadakṣasya dhṛtadakṣayoḥ dhṛtadakṣāṇām
Locativedhṛtadakṣe dhṛtadakṣayoḥ dhṛtadakṣeṣu

Compound dhṛtadakṣa -

Adverb -dhṛtadakṣam -dhṛtadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria