Declension table of ?dhṛtadaṇḍā

Deva

FeminineSingularDualPlural
Nominativedhṛtadaṇḍā dhṛtadaṇḍe dhṛtadaṇḍāḥ
Vocativedhṛtadaṇḍe dhṛtadaṇḍe dhṛtadaṇḍāḥ
Accusativedhṛtadaṇḍām dhṛtadaṇḍe dhṛtadaṇḍāḥ
Instrumentaldhṛtadaṇḍayā dhṛtadaṇḍābhyām dhṛtadaṇḍābhiḥ
Dativedhṛtadaṇḍāyai dhṛtadaṇḍābhyām dhṛtadaṇḍābhyaḥ
Ablativedhṛtadaṇḍāyāḥ dhṛtadaṇḍābhyām dhṛtadaṇḍābhyaḥ
Genitivedhṛtadaṇḍāyāḥ dhṛtadaṇḍayoḥ dhṛtadaṇḍānām
Locativedhṛtadaṇḍāyām dhṛtadaṇḍayoḥ dhṛtadaṇḍāsu

Adverb -dhṛtadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria