Declension table of ?dhṛtadaṇḍa

Deva

NeuterSingularDualPlural
Nominativedhṛtadaṇḍam dhṛtadaṇḍe dhṛtadaṇḍāni
Vocativedhṛtadaṇḍa dhṛtadaṇḍe dhṛtadaṇḍāni
Accusativedhṛtadaṇḍam dhṛtadaṇḍe dhṛtadaṇḍāni
Instrumentaldhṛtadaṇḍena dhṛtadaṇḍābhyām dhṛtadaṇḍaiḥ
Dativedhṛtadaṇḍāya dhṛtadaṇḍābhyām dhṛtadaṇḍebhyaḥ
Ablativedhṛtadaṇḍāt dhṛtadaṇḍābhyām dhṛtadaṇḍebhyaḥ
Genitivedhṛtadaṇḍasya dhṛtadaṇḍayoḥ dhṛtadaṇḍānām
Locativedhṛtadaṇḍe dhṛtadaṇḍayoḥ dhṛtadaṇḍeṣu

Compound dhṛtadaṇḍa -

Adverb -dhṛtadaṇḍam -dhṛtadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria