Declension table of ?dhṛtadaṇḍa

Deva

MasculineSingularDualPlural
Nominativedhṛtadaṇḍaḥ dhṛtadaṇḍau dhṛtadaṇḍāḥ
Vocativedhṛtadaṇḍa dhṛtadaṇḍau dhṛtadaṇḍāḥ
Accusativedhṛtadaṇḍam dhṛtadaṇḍau dhṛtadaṇḍān
Instrumentaldhṛtadaṇḍena dhṛtadaṇḍābhyām dhṛtadaṇḍaiḥ dhṛtadaṇḍebhiḥ
Dativedhṛtadaṇḍāya dhṛtadaṇḍābhyām dhṛtadaṇḍebhyaḥ
Ablativedhṛtadaṇḍāt dhṛtadaṇḍābhyām dhṛtadaṇḍebhyaḥ
Genitivedhṛtadaṇḍasya dhṛtadaṇḍayoḥ dhṛtadaṇḍānām
Locativedhṛtadaṇḍe dhṛtadaṇḍayoḥ dhṛtadaṇḍeṣu

Compound dhṛtadaṇḍa -

Adverb -dhṛtadaṇḍam -dhṛtadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria