Declension table of ?dhṛtacāpa

Deva

NeuterSingularDualPlural
Nominativedhṛtacāpam dhṛtacāpe dhṛtacāpāni
Vocativedhṛtacāpa dhṛtacāpe dhṛtacāpāni
Accusativedhṛtacāpam dhṛtacāpe dhṛtacāpāni
Instrumentaldhṛtacāpena dhṛtacāpābhyām dhṛtacāpaiḥ
Dativedhṛtacāpāya dhṛtacāpābhyām dhṛtacāpebhyaḥ
Ablativedhṛtacāpāt dhṛtacāpābhyām dhṛtacāpebhyaḥ
Genitivedhṛtacāpasya dhṛtacāpayoḥ dhṛtacāpānām
Locativedhṛtacāpe dhṛtacāpayoḥ dhṛtacāpeṣu

Compound dhṛtacāpa -

Adverb -dhṛtacāpam -dhṛtacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria