Declension table of ?dhṛtātman

Deva

MasculineSingularDualPlural
Nominativedhṛtātmā dhṛtātmānau dhṛtātmānaḥ
Vocativedhṛtātman dhṛtātmānau dhṛtātmānaḥ
Accusativedhṛtātmānam dhṛtātmānau dhṛtātmanaḥ
Instrumentaldhṛtātmanā dhṛtātmabhyām dhṛtātmabhiḥ
Dativedhṛtātmane dhṛtātmabhyām dhṛtātmabhyaḥ
Ablativedhṛtātmanaḥ dhṛtātmabhyām dhṛtātmabhyaḥ
Genitivedhṛtātmanaḥ dhṛtātmanoḥ dhṛtātmanām
Locativedhṛtātmani dhṛtātmanoḥ dhṛtātmasu

Compound dhṛtātma -

Adverb -dhṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria