Declension table of ?dhṛṣita

Deva

MasculineSingularDualPlural
Nominativedhṛṣitaḥ dhṛṣitau dhṛṣitāḥ
Vocativedhṛṣita dhṛṣitau dhṛṣitāḥ
Accusativedhṛṣitam dhṛṣitau dhṛṣitān
Instrumentaldhṛṣitena dhṛṣitābhyām dhṛṣitaiḥ dhṛṣitebhiḥ
Dativedhṛṣitāya dhṛṣitābhyām dhṛṣitebhyaḥ
Ablativedhṛṣitāt dhṛṣitābhyām dhṛṣitebhyaḥ
Genitivedhṛṣitasya dhṛṣitayoḥ dhṛṣitānām
Locativedhṛṣite dhṛṣitayoḥ dhṛṣiteṣu

Compound dhṛṣita -

Adverb -dhṛṣitam -dhṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria