Declension table of ?dhṛṣadvin

Deva

MasculineSingularDualPlural
Nominativedhṛṣadvī dhṛṣadvinau dhṛṣadvinaḥ
Vocativedhṛṣadvin dhṛṣadvinau dhṛṣadvinaḥ
Accusativedhṛṣadvinam dhṛṣadvinau dhṛṣadvinaḥ
Instrumentaldhṛṣadvinā dhṛṣadvibhyām dhṛṣadvibhiḥ
Dativedhṛṣadvine dhṛṣadvibhyām dhṛṣadvibhyaḥ
Ablativedhṛṣadvinaḥ dhṛṣadvibhyām dhṛṣadvibhyaḥ
Genitivedhṛṣadvinaḥ dhṛṣadvinoḥ dhṛṣadvinām
Locativedhṛṣadvini dhṛṣadvinoḥ dhṛṣadviṣu

Compound dhṛṣadvi -

Adverb -dhṛṣadvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria