Declension table of ?dhṛṣadvarṇā

Deva

FeminineSingularDualPlural
Nominativedhṛṣadvarṇā dhṛṣadvarṇe dhṛṣadvarṇāḥ
Vocativedhṛṣadvarṇe dhṛṣadvarṇe dhṛṣadvarṇāḥ
Accusativedhṛṣadvarṇām dhṛṣadvarṇe dhṛṣadvarṇāḥ
Instrumentaldhṛṣadvarṇayā dhṛṣadvarṇābhyām dhṛṣadvarṇābhiḥ
Dativedhṛṣadvarṇāyai dhṛṣadvarṇābhyām dhṛṣadvarṇābhyaḥ
Ablativedhṛṣadvarṇāyāḥ dhṛṣadvarṇābhyām dhṛṣadvarṇābhyaḥ
Genitivedhṛṣadvarṇāyāḥ dhṛṣadvarṇayoḥ dhṛṣadvarṇānām
Locativedhṛṣadvarṇāyām dhṛṣadvarṇayoḥ dhṛṣadvarṇāsu

Adverb -dhṛṣadvarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria