Declension table of ?dhṛṣadvarṇa

Deva

NeuterSingularDualPlural
Nominativedhṛṣadvarṇam dhṛṣadvarṇe dhṛṣadvarṇāni
Vocativedhṛṣadvarṇa dhṛṣadvarṇe dhṛṣadvarṇāni
Accusativedhṛṣadvarṇam dhṛṣadvarṇe dhṛṣadvarṇāni
Instrumentaldhṛṣadvarṇena dhṛṣadvarṇābhyām dhṛṣadvarṇaiḥ
Dativedhṛṣadvarṇāya dhṛṣadvarṇābhyām dhṛṣadvarṇebhyaḥ
Ablativedhṛṣadvarṇāt dhṛṣadvarṇābhyām dhṛṣadvarṇebhyaḥ
Genitivedhṛṣadvarṇasya dhṛṣadvarṇayoḥ dhṛṣadvarṇānām
Locativedhṛṣadvarṇe dhṛṣadvarṇayoḥ dhṛṣadvarṇeṣu

Compound dhṛṣadvarṇa -

Adverb -dhṛṣadvarṇam -dhṛṣadvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria