Declension table of ?dhṛṣadvarṇa

Deva

MasculineSingularDualPlural
Nominativedhṛṣadvarṇaḥ dhṛṣadvarṇau dhṛṣadvarṇāḥ
Vocativedhṛṣadvarṇa dhṛṣadvarṇau dhṛṣadvarṇāḥ
Accusativedhṛṣadvarṇam dhṛṣadvarṇau dhṛṣadvarṇān
Instrumentaldhṛṣadvarṇena dhṛṣadvarṇābhyām dhṛṣadvarṇaiḥ dhṛṣadvarṇebhiḥ
Dativedhṛṣadvarṇāya dhṛṣadvarṇābhyām dhṛṣadvarṇebhyaḥ
Ablativedhṛṣadvarṇāt dhṛṣadvarṇābhyām dhṛṣadvarṇebhyaḥ
Genitivedhṛṣadvarṇasya dhṛṣadvarṇayoḥ dhṛṣadvarṇānām
Locativedhṛṣadvarṇe dhṛṣadvarṇayoḥ dhṛṣadvarṇeṣu

Compound dhṛṣadvarṇa -

Adverb -dhṛṣadvarṇam -dhṛṣadvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria